________________ 178 सिद्धान्तर त्निका व्याकरणम् / 132 तव्यादीनां कृत्यसंज्ञा 1 / 133 [ इञ् अजादिभ्यः। आनिः / आतिः ] / इति कृत्लक्रिया। अथोणादयः 2 / 134 क्रादेरुण 3 / कारुः / दारु / चारु। चाटु / वायुः। स्वादु / सानोति स्व-परकार्याणीति साधुः / न्ताद्धातोः स्याद्, अध्येतुं योग्यः समर्थो वेति अध्येतव्यः, अध्येयः / स्तुत्यः / नुत्यः / यथा चोक्तमनेकान्तिना• कार्यो यत्नः सता नित्यं ज्ञानशक्तेः प्रवर्द्धने / स्तव्यो भावाजिनेन्द्रश्च गुरुः सेव्यो महाव्रती // 1 // 1 कृत्याः क्त-खलाश्च प्रत्यया भाव-कर्मणोर्मवन्ति, मणितवन्तश्च श्रीउदयधर्ममुनयो वाक्यप्रकाशे कर्मणि साप्याद्धातोरकर्मकादात्मनेपदं भावे / कृत्य क्त-खलर्थयुतम् , क्ता-तुममाद्याः पुनर्भावे // 28 // साप्याद्धातो म सकर्मकधातोः। " कृत्यानां कर्तरि वा षष्ठी , इति षष्ठी, पक्षे तृतीया, तव त्वया वा पठितव्यः पठनीयः पाठयो वा स्याद्वादरत्नाकरः / 2 आदिशब्देन उ-तु-कनादयो ग्राह्याः / 3 णित्त्वाद् वृद्धिः।