________________ सिद्धान्तरनिका व्याकरणम् / 108 क्तिः / धातोः क्तिः स्यात् 1 / मतिः / बुद्धिः / कान्तिः / शान्तिः / 109 हवक्त्योर्नेट 2 / संशीतिः / 110 ग्लादेनिः / ग्लानिः / म्लानिः। 111 ऋ-वादिभ्यश्च / कीर्णिः। गीणिः। लूनिः। धूनिः। वद्रूपाणि / एवं व्रज्या, समज्या, विद्या, भृत्या, जागयेंत्यादि। अत्र भावार्थकप्रत्ययत्वात् किमपि कर्म नास्ति / प्रोचुश्च श्रीउदयधर्ममुनीन्द्रा वाक्यप्रकाशे-तृतीयान्तो भवेत् कर्ता भावोक्तौ कर्म न मवेदिति / ? धातोः स्त्रियां भावे क्तिः स्यात्, इति क-खपुस्तकयोः पाठः / मन्यते मननं वेति मतिः / कमु कान्तौ, क्षमष सहने, 'यमान्तस्योपधाया दीर्घः०, कान्तिरिच्छा दीप्तिर्वा, शान्तिः क्षमा / प्रयोगमाला पुनरियम् - धर्मप्रमो ! तुष्यतु सेवकेऽस्मिन्, वृत्तस्य पुष्टिं च बुधस्य जुष्टिम् / पापस्य रुष्टिं विकृतेश्च शुष्टिम् , मतश्च तुष्टिं विदधातु धीर ! // 1 // इति हिमांशुविजयोऽनेकान्ती / धातुमात्राद् भावी क्तिप्रत्ययः / 2 क-ख-पुस्तकयोरस्य सूत्रस्यैतादृशा वृत्तिः-हबप्रत्याहारान्तस्य क्तिप्रत्ययस्य च नेट् / शीङ् स्वप्ने, संशीतिः संशयः / ग्रहादिधातूनामिट स्यादेव निगृहीतिः। 3 दीर्घऋकारान्त-स्वादिधातुभ्योऽपि तेनिः स्यादिति भावः / कृ विक्षेपे 'ऋत इर् ' 'वो. वि हसे / 'प! णोऽजन्ते ' इति कीर्णिः। .