________________ 1. सिद्धान्तरनिका व्याकरणम्। 84 क्त्वा सेट् किम / वर्तित्वा / शयित्वा / ... 85 मुषादिभ्यः क्त्वा कित् 1 / मुषित्वा। विदित्वा / गृहीत्वा। 86 नोपधात् य-फान्ताद्वा कित् / प्रथित्वा प्रन्थित्वा / गुफित्वा गुम्फित्वा / 87 उदितः क्त्वो बेट् / भ्रमित्वा भ्रान्त्वा / 88 समासे क्यप् / समासे . सति धातोः पूर्वकाले क्यप् 2 / प्रणम्य ददाति दानम् / 89 लघुपर्वात् अरय क्यपि / परिगणय्य / 90 आप्नोतेर्वा / प्रापय्य प्राप्य / 91 क्यपीत्वं न 3 / प्रदाय / प्रस्थाय / 92 तुम् तदर्थायां भविष्यति / धातोर्मविष्यति काले 1 आदिशब्देन मृड-मृद-गुध-कुष-क्लिश-बद-वस-रुद-विद-ग्रहाणां ग्रहणम् / 2 समासश्चेत्तर्हि धातुमात्रात् क्त्वाविषय एव क्यप् प्रत्ययः स्यात् / क्यपि ककारो गुणप्रतिषेधाय, पकारस्तु 'हस्वस्य पिति कृति तुक् , इत्यर्थः / क्ता-क्यपौ 'क्त्वाद्यन्तं च ' सूत्रेणाव्ययसंज्ञको / सम्यग् भूत्वेति संभूय / आ हुत्वेति आहृय / 3 * दादेरिः / इत्यस्य बाधकमिदम् / निधाय / प्रमायेत्यादि /