________________ 158 सिद्धान्तरलिका व्याकरणम् / .. 71 ल्वाधोदितश्च / त्वादेरोदितश्च धातोः कितस्तस्य नः स्यात् / लूनः 1 / मुग्नः। 72 क्षियो दीर्घ कर्तरि क्सक्तवत्वोनत्वं च / क्षीणः 2 / क्षीणवान् / . 73 यलसंयोगादेरादन्तात् कितस्तस्य नत्वम् 3 / द्राणः / ग्लानः / 74 क्वचिद्वा 4 बातः त्राणः / प्रातः घ्राणः / हीतः हीणः / वित्तः विनः / निर्वातः निर्वाणः / ... 75 दो दत्ति / दा इत्यस्य दथ् , किति ते, न पितः 5 / दत्तः दत्तवान् / 1 लूयते स्मेति लूनः, क्तवतौ तु लुलावेति लूनवान् , एवं धूयते स्मेति धूनः, जीर्यते स्मेति मीनः इति यादिस्यल्वादेनिदर्शनानि; भुजो कौटिल्ये, मुन्यते स्मेति मुग्नः, ओहाक त्यागे, हीनः, इत्योदिद्धात्वोनिदर्शने / 2 क्षि निवास-गत्योः, क्षि क्षये, अक्षैषीदिति क्षीणः क्षीणवान् / क्षीणाशेषनिनप्रतापविसरः संत्रुट्यदाशास्थितिः, इति श्रीहेमचन्द्रसूरिशिष्यतल्लजः श्रीरामचन्द्रसूरिः सत्यहरिश्चन्द्रनाटके। भावे क्षीतम् / 3 यलप्रत्याहारसंयोगाद्याकारान्तधातोरिति भावः / द्रा कुत्सायां स्वप्ने वा, द्राणः / स्त्यानः / 4 नुद्-विद्-उन्द्-त्रा-घा-ही-निर्वाधातुषु वा नः स्यादिति दिक् / नुद्यते स्मासाविति नुत्तः नुन्नः, उन्दी क्लेदने, उत्तः उन्नः / 5 दाप लवने इत्यादिपकारेद्धातूनां दथ् न स्यादिति