________________ 163 सिद्धान्तरलिका व्याकरणम् / .. 63 शीडादिभ्यः सेटौ क्त-क्तवतू न कितौ 1 / शयितः। शयितवान् / 64 कितः / उवर्णान्ताहवर्णान्तात् श्वि-श्रिभ्यां च परस्य कित इण्न / भूतः। वृतः / श्रितः / / - 65 वेबो ह्रस्वः / उतम् 3 / . 66 आदीदितः / आदित ईदितश्च क्त-क्तवत्वोर्नेट / 67 बीतां तो वर्तमानेऽपि / जीतां धातूनां मति-बुद्धिपूनार्थानां च वर्तमानेऽपि क्तः 4 / , 1 आदिग्रहणात् स्विदि-मिदि-क्ष्विदि-धृष-पूड़ां ग्रहणम् / प्रसिध्विदे इति प्रस्वेदितः प्रस्वेदितवान् / एवं वदितः इत्यादि / पूङ शोधनार्थकः, पूङ पवने इति सदानन्दगणयः। " पूङः वा कितस्तस्येट " पवितः पूतः। पवितवान् पूतवान् / 2 वीरं बुधाः संश्रिताः / सुषावेति सुतवान् / अस्तावीदिति स्तुतवान् / नुतः / अकारीति कृतः / दधे इति धृतः / अतारीदिति तृतवान् / टुओश्विइर गति-वृद्ध्योः , " श्वयतेः संप्रप्तारणस्य दीर्घत्वं क्ते" शूनः शूनवान् , 'स्वाद्योदितश्च' इति भाविसूत्रेण तस्य नत्वं भवति / 3 किति ते। वेञः संप्रसारणानन्तरमूकारस्य हस्वत्वं उतम् इति रूपं भवति क्लीबे। 4 जिरियेषां ते जीतस्तेषां / जिमिदा स्नेहने, उत्तरसूत्रेण तकारस्य दकारस्य च नत्वे कृतं मिद्यते इति मिन्नं स्यात् , मिद आकारेत्त्वात् " भावे कर्तरि, चाऽऽदितः