________________ कृदन्तप्रकरणम् | 195 कार्ययोः। क्तवतुस्तु कर्तवैव / कृतः कटः 1 / घटं कृतवान् कुलालः। 59. गत्यर्थादकर्मकाच कतरिक्तः। गङ्गां गतः। स्थितः। 60 अमान्तस्य किति झसे दीर्घः कौ च / शान्तः / दान्तः / 61 श्लिष्-शी-स्था-आस्-वस्-जन्-रुह-जीर्यतिभ्यश्च 2 / रामः सीतामाश्लिष्टः / शय्यामधिशयित: / स्वर्गमधिष्ठितः। देवमुपासितः / व्रतदिनमुपोषितः / तमनुनातः / वृषमारुढः / जग-- दनुजीर्णः। 62 क्तो वा सेट् / उदुपधात् सेट् क्तो वा कित् 3 / युतितं द्योतितम् / 1 डुकृञ्धातोः सकर्मकत्वादन कार्ये क्तोऽस्ति, ततः कारुणा इति कर्तुरध्याहारः / अनयोः प्रत्यययोः पदनियमो नास्ति, तेन सर्वधातुभ्यो भाव-कर्मणोः क्तः, कर्तरि तु क्तवतुः स्यात् / दृष्टः दृष्टवान् / पुरा पराऽऽरोहपराभवस्यावश्याः कशाकष्टमदृष्टवन्तः, इति कविशेखर श्रीजयशेख विरचिते जैनकुमारसम्भवे। 2 कर्तरि भावकार्ययोश्च क्तः / यद्यप्येते धातवो निष्कर्मकास्तथाऽप्यकर्मकोऽप्युपतर्गवशात् सकर्मकतामनुभवतीति वचनात् सोपसर्गतयैतेषां सकर्भकत्वे करिप्रयोगेऽपि क्तः प्रत्ययो भवेदिति तात्पर्यम् / 3 क्षान्त्यर्थकमृष्धातोश्चेत्यपि योन्यम् , संमृषितं समर्षितमिति प्रयोगद्वितयोपलब्धेः। ..