________________ 166 सिद्धान्तरलिका व्याकरणम् / , 56. द्वित्वे. सत्येकस्वरादादन्ताद् घसेच वसोरिद नान्यस्मात् 1 / जक्षिवान् / 57 गम-इन-विद-विव-दृशां वा / जग्मिवान्, 2 / जगन्वान्। "58 कक्तवत् / धातोरतीते काले एतौ स्तः / तो भावयतस्तत्र ककारौ वृद्धि-गुणप्रतिषेधको, उकारो 'त्रितो, नुम् ' 'व्रितः / इत्यादिसूत्रसाफल्यार्थकः / भूतकालमात्रे एतौ प्रत्ययौ परस्मैपद्यात्मनेपदिभ्यो धातुभ्यो यथाक्रमं भवेताम् / प्रयोगन धर्मदीपिकाप्रशस्तौ' ततो बभूवत्सु महामहस्सु सूरिष्वनेकेषु तदीयपट्टे / .. क्रमाद् बभूवान् प्रभुहीरसूरिः सूरीन्द्रमौलिमुकुटायमानः // 1 // स्त्रियां तु वितः 'वसोर्व उः' 'ऋरम्' चक्रुषी, बभूवुषी इत्यादि / काने भेजानः, पेचानः। 1 द्वित्वे सत्येकस्वरा यथा-अद् भक्षणे,आद इति आदिवान् आदिवांसौ / शसादौ तु 'वसोर्व उः' इति क्स्य उः, 'निमित्ताभावे नैमित्तकस्याप्यमावः / अनया परिभाषया इडमावः आदुषः / आदुषा / ऋ गतौ, आर इति आरिवान् / आरुषः / स्त्रियां आरुषी। आदन्ता यथा-ददरिद्रिवान् ‘आतोऽनपि / / नान्यस्मादिति किम् ? बभूवान् / निजिवान् / 2 ‘गमा स्वरे' जग्मिवान् , इडमावे ' मो नो धातोः / जगन्वान् / 'हनो ने। अनिवान् जघन्वान् / एवं विदादीनामपि रूपाणि स्युः /