________________ कृदन्तप्रकरणम् / 163 50 मुगानेशः / अतः शाने मुक् स्यात् / पचमानः / 51. आसेरान ईः / आसीनम् / 52 विदेर्वा वचः / विद्वान् 1 / विदन् / 53 भविष्यति स्यपः शत-बानौ। करिष्यन् / करिप्यमाणः / 54 आरतः किदिश्व भूते / आदन्तादृदन्ताजनि-गमिनमिभ्यः किः प्रत्ययः स्याद्भते शीले, घातोश्च द्वित्वम् / पपिः२। चक्रिः / जनिः / नेमिः / जग्मिः। 55 कसु-कानौ णदेवत् 3 / धातोरतीते काले एतौ स्तः। तौ च णवेवत् / ततो द्वित्वम् / चकृवान् / चक्राणः / 1. वेत्तीति विद्वान्, 'वितो नुम्' 'सम्महतो.' विद्वांसौ / शसि तु ' वसोर्व उः' विदुषः / शतृपक्षे विदन् विदन्तौ / शसि विदतः / 2 आदन्ताः-पा पाने 'आतोऽनपि' पपिर्नाम पीतवान् पानशीलः / एवं दधिः, ददिः / ऋदन्ताः-'ऋरम्' वनिः / आजहिः / दध्रिः / यथा चोक्तं मुनिहिमांशुविजयेन पपिनीरं महात्मा स चक्रियानं ततो महत् / स्वस्थो जज्ञिः पुरं जग्मिर्नेमिच्दा जिनेश्वरम् // 1 // नमधातोः पचादितुल्यत्वेन पूर्वलोप एकारश्च / 3 णवेवदिति वचनाद् द्वित्वं पचसदृशानां पूर्वलोपादिकार्य च स्यान्न तु वृद्धिः,