________________ कृदन्तप्रकरणम् / ....... 161 ___43 दृशेष्टक्-सको चोपमाने कार्ये / उपमाने कर्मण्युपपदे दृशेष्टकू-सको स्तः, चात् किम् 1 / / 44 आ सर्वादेः / सर्वादेष्टेरात्वं स्याद् , एषु परेषु 2 // तादृशः / तादृक्षः / तादृक् / / 45 किमिदमः कीम् / किमः कीः, इदम ईश् स्याद् / रक्-दृश-हक्षेषु / कीदृक् / कीदृशः / कीदृक्षः / ईदृशः / 46 अदसोऽभूः 3 / अमूदृशः / 47 णिनिरतीते / धातोरतीते काले शीले च णिनिः 1 सूत्रस्थचकारात् किबपि भवति / 2 हक-दृश-हक्षेषु / स इव दृश्यतेऽपाविति टक्प्रत्यये तादृशः / स्त्रियां तु 'व्रितः ' सूत्रादीप तादृशी / सप्रत्यये 'छशषरानादेः षः' 'पढोः कः से' इति तादृक्षः। स्त्रियां तादृक्षा / कस्यचिन्मते सक् टित् , तेन ‘ष्ट्रव्रितः / तादृक्षी। विपि त्रिषु लिङ्गेषु ताहक् / एवमन्य इव दृश्यतेऽसाविति अन्यादृशः इत्यादि। प्रयोगश्च-युष्माहशामकरुणैकशिरोमणीनां सर्वमहाऽपि विरमत्यनुषङ्गपापात्, इति सत्यहरिश्चन्द्रनाटके / दृशादिषु परेषु युष्मदस्मदोरेकवचने 'त्वन्मदेकत्वे / इत्यनेन त्वत्-मदादेशौ भवतः / त्वमिव दृश्यतेऽसाविति वादृशः त्वादृक्षः त्वादृक् / एवं मादृशः मादृक्षः मादृक् / समान व दृश्यते इति सदृशः इत्यादि / 3 दृशादिषु परेषु / 11