________________ 160 सिद्धान्तरत्निका व्याकरणम् / __ 37 वचि-प्रच्छि-आयतस्तु कटा-जु-श्रीणां दीर्घोsसंप्रसारणं च किपि 1 / वाक् / तत्त्वप्राट् / सुश्रीः। 38 ध्यायतेः किपि संप्रसारणम् / सुधीः / 39 गमादीनां अमस्य लोपः किपि, क्यपि वा, द्वित्वं च 2 / गच्छतीति जगत् / 40 आशासः कावुपधाया इत्वम् / आशीः 3 / 41 किति झसे कौ अमे च छस्य शो वस्य / अक्षयः 4 / 42 रेफाच्छोलोपः / मृ: 5 / धः / 1 वचि-प्रच्छ्योरसंप्रसारणम् / आयतं स्तौतीति आयतस्तूः / कटं प्रवते इति कटपूः / जु गतो, जवतीति जुः / सुष्ठु श्रयतीति सुश्रीः / एवं क्विवन्तेषु नहि-वृति-व्यधि-वृषि-रुचि-पहितनिषु परेषु पूर्वपदस्थोपसर्गकारकस्यान्तस्य दीर्घो विधेयः / 'नहो धः' उपानत् / नीवृत् / मर्माणि विध्यतीति मर्मावित् / वृष वृष्टौ / प्रावृड् / नीरुक / 2 गम्-यम्-नम्-हन्-तनादीनाम् / अङ्गं गच्छतीति अङ्गगत् / सुष्टु यच्छतीति सुयद् इत्यादि / “द्युतिगमि-जुहोतीनां क्विपि क्वचिद् द्वित्वम् " दिद्युत् / जगत् / "जुहोतेर्दीर्घः " जुहुः / 3 आशास्ते इति * वोर्वि हसे / आशीः / 4 अर्दीव्यतीति अक्षयूः / 5 मुर्छा मोहसमुच्छ्राययोः, मूछतीति मः। धुर्वि हिंसायाम् , धुर्वतीति धूः।