________________ कृदन्तप्रकरणम् / 159 34 अनादन्तादपि / सुकर्मा 1 / 35 इस्वस्य पिति कृति तुक् 2 / प्रातरित्वा / 36 क्किए / धातोः क्विम् स्यात् 3 / कर्मकृत् / अग्निचित्। सोमसुत् / सोमपाः / __? सुष्ठु करोतीति सुकर्मा / सुष्ठु शृणातीति सुशर्मा / अपिशब्दान्निरुपपदेभ्योऽपि, तेन सुत्वा, धीवा, पीवा,इत्यादि / 2 तुक् आगमो न तु प्रत्ययः, कित्त्वादन्ते, उक् इत्यस्येत्संज्ञा / इण गतो, प्रातरेतीति प्रातरित्वा, अत्र क्वनिप, कनिपः कित्त्वाद् धातोरगुणः, पित्त्वाद् धातोस्तुगागमः, नकारान्तत्वाद् यज्वन्वद्रूपाणि / " वनिपि ञमस्याऽऽत्वम् " विजायते इति विनावा विजावानौ / ओण अपनयने, ओणतोते अवावा, अत्र णकारम्याऽऽत्वे, ओकारस्यावादेशः, राजन्वद्रूपाणि / " ईपि वनो नस्य रो वाच्यः " इत्वरी अवावरी इत्यादि / 3 सोपपदेभ्यः केवलेभ्यो, वा सर्वधातुभ्यः क्विम् स्यात् / क्विपि कपावित्संज्ञको 'वेर्लोपः' इति विलोपः / विप्प्रत्ययो धातोनौमत्वं विधाय सर्वथा लुप्यतीति भावः / कर्म करोतीति कर्मकृत्-द्, इस्वत्वात् तुक ' वावसाने ' शेष भूभृद्वद् : सोमनाम्नी लतां पिबतीति सोमपाः / शसादौ स्वरे तु 'आतो धातोर्लोपः ' सोमपः / सोमपा इत्यादि / तीर्थ करोतीति तीर्थकृत् / धर्मदीपिकां करोतीति धर्मदीपिकाकृत् श्रीमङ्गलविजयोपाध्यायवर्यः / केवलाद् यथादिशतीति दिक् / पश्यतीति हक् / भिनत्तीति भिद् इत्यादि।