________________ 158 सिद्धान्तरनिका व्याकरणम / 28 कचिड्डा / दुःखाकरोति 1 / द्विगुणाकरोति / 29 अव्ययस्य च्चावीत्वं न / दोषाभतं दिनम् / दिवाभूता रात्रिः / 3. आतो मनि-कनिप्-चनिपः / नाम्न्युपपदे 2 आदन्ताद्धातोरेते प्रत्ययाः स्युः / सुदामा / 31 स्थामि / तादौ किति दो-मो-मा-स्थामि: स्यात् 3 / 32 शा-छोर्वा / / 33 अपिद्दा-धा-मा-ग-हाक्-पिबतीनामी: किति हसे, क्विपि वा, न तु क्यपि / सुपीवा 4 / . 1 अदुःखं दुःखं करोतीति दुःखाकरोति विषयः / विविषये नाम्नः मात् प्रत्ययोऽपि वा भवति, मातः सस्य षत्वं न स्यात् , यथा-अनग्निरग्निर्भवतीत्यग्निसाद्भवति / 2 प्राद्युपसर्गानामपि नामसंज्ञा, तेन तेषामपि ग्रहणमत्र / पित्त्वात् तुक्, कित्त्वान्न गुणः, इकारस्येत्संज्ञा / सुष्ठु ददातीति सुदामा, नान्तत्वात् 'नोपधायाः , ' नाम्नो नो लोपशधौ, इत्यादिसूत्र राजन्वद्रूपाणि स्युः / अश्वे तिष्ठतीति अश्वत्थामा, निपातादत्र सकारस्य तकारः / 3 दो अवखण्डनं दितम् , पो अन्नकर्मणि अवसितम्, मा माने मितम् , अवस्थितम् , सर्वत्र तेनेति तृतीयान्तः कर्ताऽध्याहार्यः / 4 सुष्ठु पिबतीति सुपीवा, अत्र क्वनिप् /