________________ 150 सिद्धान्तरनिका व्याकरणम् / काष्ठेन / लेनोक्ते (लकारणोक्ते) कर्मकर्तरि यक्-आत्-इण्-इण्वदिटः स्युः। पच्यते ओदनः 1 / अपाचि / भिद्यते काष्ठम् / अमेदि। इति कर्मकप्रक्रिया। 1 कर्मकर्तृप्रयोगे द्विकर्मकभिन्नस्य सकर्मणोऽपि धातोरकर्मकत्वं स्यात् / ओदनमिति पूर्वावस्थं कर्म, तच्चात्रातिशयद्योतनार्थ कर्तृत्वेन विवक्षितम् / इति श्रीजिनचन्द्रसूरिणा प्रणीते सिद्धान्तरत्ने / शब्दानुशासने आख्यातवृत्तिः परिपूर्तिमगात् //