________________ कर्मकर्तृप्रक्रिया / 149 पाणवकं धर्मः, माणवको धर्ममिति वा / भोज्यते माणवकं ओदनः, माणवकः ओदनमिति वा / पाठ्यते माणवक कोषः, माणवक: कोषमिति वा / देवदत्तो ग्राम गम्यते / 451 अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च छकाराः / मासो मासं वा आस्यते देवदत्तेन / भ्यन्तात्तु प्रयोन्ये प्रत्ययः / मासमास्यते माणवकः / इति भावकर्मप्रक्रिया। अथ कर्मकर्तृप्रक्रिया / यदा सौकर्यातिशयं 1 द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि 2 कर्तृसंज्ञां लभन्ते / साध्वसिः छिनत्ति 3 / काष्ठानि पचन्ति / स्थाली पचति 4 / पच्यते ओदनेन / भिद्यते समानार्थकम् / दुह-याच-पच-दण्ड-रुधि-प्रच्छि-चि-ब-शासु-जिमथ-मुषाः, इत्येते दुह्यादयो द्वादश धातवः / / 1 शोभनं करोतीति सुकास्तस्य भावः सौकर्य कारकागामिति विज्ञेयम् / 2 कर्म-करणसंप्रदानादीनि / 3 अत्रासिना करणेन साधु ( सम्यक् ) च्छिनत्ति वीरः, इति पूर्वप्रयोगः, तत्र गरः किं च्छिनत्ति ? असिरेव स्वयं च्छित्ति, इति विवक्षायासेः करणस्य कर्तृसंज्ञा। 4 अत्र स्थाल्यां पचतीति पूर्वप्रयोगः, आधारस्यात्र सौकर्यातिशयो द्योतितः /