________________ भावकर्मप्रक्रिया। 157 446 इण्वदिटो न दीर्घः 1 / ग्राहिता ग्रहीता / अदर्शि अदर्शिषाताम अदृक्षाताम 2 / शम्यते 3 मुनिना / 447 मान्तस्य सेटो 4 न वृद्धिरिणि णिति कृति च, न त्वाचमि-कमि-बमीनाम् / अशमि / अदमि / आचामि / अकामि / अवामि / ज्यन्तस्य तु शम्यते मोहो मुनिना / शामयाञ्चके। 448 मितां ध्यन्तानामिणि णमि च वा दीर्घः / अशामि अशमि अशामिषाताम् अशमिषाताम् अशयिषाताम् 5 / वध हिंसायाम् / अवधि 6 / 449 भरिणि नलोपो वा / अभाजि / अभजि / घानिषीरन् स्यात् , 'हनो घत् / सूत्रे इण्वर्जितविधानान्नात्र घदादेशः कल्पनीयः / 1 'इटो ग्रहाम् / सूत्रस्य बाधकमिदम् / इण्वदभावपक्षे तु तत्सूत्रं लगत्येव ग्रहीतास त्वया दीक्षा / 2 दृश्यते मतिसागरेण जिनपतिप्रतिमा। अत्र 'दृशादेः पश्यादिः / इत्यस्य न प्राप्तिः, कर्तरीत्युक्तत्वात्तत्र / दर्शिषीष्ट 'सि-न्योः / दृक्षीष्ट / 3 दिवादिकोऽयमकर्मकत्वाद्भावे प्रयुज्यते / 4 मकारान्तसेड्धातोः / 5 इण्वदभावपक्षे ओर्लोपो न स्यात् / 'ध्वे सिलोपः' अशमयिम् अशमयिध्वम् / 6 वध्येते / ववधे / इणि 'जनि-वध्योर्न वृद्धिः अवधि अधिषत अवधिष्ठाः / /