________________ सिद्धान्तरत्निका व्याकरणम् / माविष्यते भावयिष्यते / बुभ्रष्यते 1 / अबुभषि / बोभूय्यते 2 / यङ्लुगन्तात्तु बोभूयते / स्तूयते गुणवान् / अस्तावि अस्ताविषाताम् अस्तोषाताम् 3 / अर्यते 4 / आरिता अर्ता / स्मर्यत / स्मारिता स्मर्त्ता / इज्यते 5 / 443 तनोतेर्वाऽऽकारो यकि / तायते तन्यते / अतानि / जायते जन्यते / 444 तपो नेण कर्मकतरि, अनुतापे च 7 / अन्वतप्त पापेन / 'दादेरिः' दीयते / ददे / 445 आतो युक् / इणि णिति कृति च। दायिषीष्ट दासीष्ट / अदायि अदायिषाताम् अदिषाताम् / धीयते / स्थीयते / ग्लायते। अग्लायि अग्लायिषाताम् अग्लासाताम् / हन्यते / वधिषीष्ट घानिषीष्ट / घानिता हन्ता / अवधि अवधिषाताम , अधानि अघानिषाताम् अहसाताम् / 1 . सान्तात् / 2 यङन्तात् / 3 तुष्टुरे / अस्ताविषत, इस भावपक्षे अस्तोपत / 4 ऋगतो / " रहाद यपो द्विः। अर्य्यताम् / आरे / 5 'यजा यवराणां य्वृतः संप्रसारणं किति / ईजे। 6 'जन-सनखनाम् // इति वाऽऽत्वम् / जायेत जन्येत / जनि-तन्योर्वाऽऽत्वं यकि, इति ख-पुस्तके पाठः / 7 अनयोविषये 'इण् तन्यकर्तरि ' इत्यनेन तप इण न स्यात् / / 'पूर्वाद्धन्तेर्हस्य घः' जघ्ने रावणो लक्ष्मणेन / 'हनो लुङ्- लिङोर्वधः, लुङयाति वा' वधिषीरन् , इण्वद्भावपक्षे वधादेशाभावस्तेन