________________ भावकर्मप्रक्रिया। लज्जा-सत्ता-स्थिति-जागरणं वृद्धि-क्षय-भय-जीवित-मरणम् / अयन-क्रोडा-रुचि-दीप्त्यर्थ धातुगणं तमकर्मकमाहुः / 2 // धातोरान्तरे हत्तेर्धात्वर्थेनोपसंग्रहात / प्रसिद्धरविवक्षातः कर्मणोऽकम्मिका क्रिया 1 / 3 / 441 शोङोऽयङ् ये क्ङिति / शय्यते 2 / शिश्ये / शायिषीष्ट शायषीष्ट / अशायि / 'अयकि ' घटः क्रियते / त्वं दुःखी क्रियसे रागैः। विरागैः सुख्य क्रिये / चक्रे / कारिषीष्ट कृषीष्ट / कारिष्यते / हनृतः स्यपः करिष्यते / अकारि 3 / भाव्यते 4 / भावयाञ्चक्रे भावयाम्बभत्रे 5 / / 442 इण्वदिटि बेर्लोपः 3 / भाविता भावयितः / 1 नदी वहति, स्यन्दते इत्यर्थः / जीवति, प्राणान् विभर्ति इत्यर्थः / मेघा वर्षन्ति, जलं वर्षन्ति इत्यर्थः / हितान्न यः संशृणुते स किंप्रभुः, ( कुत्सितप्रभुरित्यर्थः ) इति किराते, वचनमिति कर्मणोऽत्राविवक्षः / 2 शयनार्थत्वादकर्मकः / 3 क्रियेत क्रियेताम् क्रियेन् / अक्रियन्त तपांसि मेघकुमारेण / अकारिषाताम् अकृषाताम् / अकारिषत अकृषत / 4 अयं स्यन्तश्चुरादिः प्रेरणार्थो वा धातुः / भ्यन्ते सकर्मकत्वात् पुरुषत्रयं वचनत्रयं च सर्वत्र स्याताम् / 'H' इति ओर्लोपः, भाव्येते भाव्यन्ते / 5 'आमो भ्वमो त् कर्तरि / इति सूत्र मात्र प्रभवति, कर्तरि इत्युक्तत्वात्तत्र / भाषयामासे भावयामासाते / 6 स्वार्थिको न्यन्तप्रक्रियिको वा नियः / . 10