________________ 143 भावकर्मप्रक्रिया / त-ध्वमोविषये वा 1 / सामान्यार्थस्य धातोरनुप्रयोगः, अनुप्रयोगात्तिवादयः / सक्तून् पिब धानाः खादेत्यभ्यवहरति / अन्नं भुक्ष्व दाधिकमास्वादस्वेत्यभ्यवहरति / इति लकारार्थप्रक्रिया। अथ भावकर्मप्रक्रिया। 437 यक् चतुषु / धातोभीवे कर्मणि च यक् प्रत्ययः 2 तिवादिषु चतुर्पु परतः / 438 आद् भुवि कर्मणि / अकर्मकाद् भावे सकर्मकाच्च कर्मण्याद् भवति 3 / भावस्यैकत्वादेकवचन, युष्मदस्मदोरविषय . 1 धात्वर्थानां समुच्चये गम्ये मामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि-म्वौ, त-ध्वमौ च तद्युष्म दि वा स्यातामिति सिद्धहेमचन्द्रशब्दानुशासने / 2 धातोरेवार्थः-स्वार्थो भावस्तस्मिन्नर्थे, उक्ते च कर्मणि यक्प्रत्ययः स्यात् / 3 / कर्तरि पंच' इति सूत्रेण कर्तरि प्रयोगे आत्मनेपदपरस्मैपदे भवतः, कर्मणि प्रयोगे भावे प्रयोगे च ' आद् मुवि कर्मणि / अनेन परस्मैपदपरिहारेणात्मनेपदस्यैव विधानं कृतम् / कर्मणि प्रयोगे कर्मण उक्तत्वादुक्ते कर्मणि प्रथमा स्यात् , कर्तुश्चानुक्तत्वादनुक्ते कर्तरि तृतीया विभक्तिः स्यात् , भावे प्रयोगेऽपि कर्तरि