________________ परस्मैपदप्रक्रिया। 141 426 प्रादहश्च / प्रवहति / 427 परेमषश्च / परिमृष्यति / परिवहति / पर्यवहत् / पर्युवाह। 428 व्यापर्युपेभ्यो रमः पम् / विरमति 1 / 429 बुध-युध-नश-जन-इङ्-मु-द्रु-स्रुभ्यो ज्यन्तेभ्यः पम् 2 / बोधयति / योधयति / नाशयति / जनयति 3 / अध्यापयति / इति परस्मैपदप्रक्रिया। 1 आरेमतुः। 'यमि-रमि-नमातां सक् सेरिट पे' आरंसीत् आरंसिषुः / परिरम्यास्ताम् ' मो नो धातोः' परिरन्तासि / उपारंसीः उपारंसिषम् / 2 ञ्यन्तत्वेनैतेषां धातूनामुभयपदित्वं प्राप्तं तन्निरोधोऽनेन कृतः / 3 जनधातोर्मित्त्वाद् अत उपधायाः ' अनेन वृद्धिशङ्का न कार्या / जनयाञ्चकर्थ जनयाश्चकृव / 4 -- इङ्-क्री-जीनामात्वं औ, 'रातो औ पुक् ' अध्यापयेत् शास्त्रम् / अध्यापिपन् महर्षिसुधर्माणो निर्ग्रन्थान् / प्रावयति सन्यम् / 'शृणोत्यादीनां०' अपिप्रवत् अपुप्रवत्। द्रावयति लोहम् / अदिद्रवताम् अदुद्रवताम् / स्रावयति तैलम् / असिस्रवः असुस्त्रवः /