________________ 240 सिद्धान्तर स्निका व्याकरणम् / 420 गति-हिंसाथ-पठ-जल्प-हसेभ्यो नात् / व्यतिगच्छन्ति / व्यतिघ्नन्ति / व्यतिपठन्ति / व्यतिनल्सन्ति / व्यतिहसन्ति / 421 ज्ञा-श्रु-स्मृ-दृशां सान्तानामात् / जिज्ञामते 1 / शुश्रूषते / सुस्मूर्षते / दिदृक्षते / 422 अनुपूर्वाजानातेन / अनुजिज्ञासति 2 / . 423 प्रत्याभ्यां श्रुवो न / प्रतिशुश्रूषति आशुश्रूषति / इत्यात्मनेपदप्रक्रिया। अथ परस्मैपदप्रक्रिया। 424 अनुपराभ्यां कुत्रः पम् 3 / अनुकरोति / पराकरोति / 425 अभिप्रत्यतिभ्यः क्षिपः पम् / अभिक्षिपति / प्रतिक्षिपति / अतिक्षिपति / 1 जिज्ञासाञ्चक्रे-आस-बभूव / अनिज्ञासिष्ट / नादिदृक्षन्त दोःशक्तिमसुस्मूर्पन्त निम्बनामिति द्वयाश्रये। निम्बनानाम्नी देवी। 2 अनुजिज्ञासाञ्चकार / अन्वजिज्ञासन्न केऽपि तमिति द्वयाश्रयमहाकाव्ये / 3 अतः परमात्मनेपदिनामुभयपदिनां च धातूनां नित्यं परस्मैपदित्वेन विधानम् /