________________ , . पारडत 138 सिद्धान्तरत्निका व्याकरणम् / 401 क्रीड आउनुसंपरिभ्यश्च / आक्रीडते / अनुक्रीडते। संक्रीडते / परिक्रीडते / 402 शब्दे तु न / संक्रोडति चक्रम् / 403 निसमुपविभ्यो ह्वयतेः। निहुयते 1 / 404 स्पर्धयामाङः / वस्तुपाठः शत्रुमाहुयते / 405 उपपराभ्यां क्रमः / उपक्रमते / पराक्रमते 2 / 406 आङो ज्योतिरुद्मने / आक्रमते सूर्यः / 407 वेः पादविहरणे / साधु विक्रमते वानी / 408 प्रोपाभ्यां प्रारम्भेऽर्थे / प्रक्रपते / उपक्रमते / 409 अपह्नवे ज्ञः / शतमपनानीते 3 / संपप्रच्छे / सम्प्रक्ष्यते / समप्रष्ट। 'स्वरति-सूति-सूयति०' संस्वरिपीयास्ताम् 'उः' संस्वृषीयास्ताम् / उभयत्र संस्वरिष्यते / भ्वादिवादिकस्थ-ऋधातोर्ग्रहणं तेन चतुर्षु समृच्छन समियते इत्यादिरूपाणि स्युः / 'गुणोऽति-संयोगाद्यो: तमारे समारिधे / '' समृषीष्ट / ममर्ता / समरिष्यने / 'सति-शास्त्यति। 'ऋवर्णदृशोर्डे गुणः' समारत समारेताम् / संशुश्रुवे / समश्रोष्ट ममश्रोषाताम् / विद् ज्ञान इत्यस्यैवात्र ग्रहणम् / “वत्तेरन्तो वा रुडाति" संविद्रते संविदने / संपश्यते / संघक्षीष्ट / मपदृसत / अकर्मकेभ्य इति किम् ? निनदेशनां संशृणोति शालिभद्रः / 1 संजुहुवे / 'लिपि-सिचि० समह्वत समह्वास्त / 2 “स्नु-क्रमोराति नेट" उपक्रीष्ट / पराक्रस्त / 3 अपजज्ञे। .