________________ आत्मनेपदप्रक्रिया / 397 आडो यम-हनिभ्यां चाकर्मकाभ्यां स्वाङ्गकर्मकाभ्यां च / आयच्छते 1 / आहते / 398 हनः सिः कित् / आहत 2 / 399 समोऽकर्मकेभ्यो गमि-ऋच्छि-प्रच्छि-स्वरत्यर्तिश्रु-विदि-दृशिभ्यः / संगच्छते / 400 गमः परौ सि-स्यौ वा कितौ / संगसीष्ट / संगसीष्ट 3 / 1 गमां छ: 1. आयच्छावहै / आयेमे / ' मो नो धातोः। आयन्ता / आयस्त आयंसाताम् / 2 'गमां स्वरे' आध्नाते आनते / ‘नो लोपः / आहध्वे / आनध्ने / 'हनो लुलिङोर्वधः, लुङ्याति वा ' आवधिषीष्ट / 'हनृतः स्यपः' आहनिष्यते / ' लोपस्त्वनुदात्ततनाम् / 'लोपो हस्वान्झसे' आहथाः आहसाथाम् / आवधिष्ट / 3 ‘गमां स्वरे' संजग्मे / कित्पक्षे 'लोपस्त्वनुदात्त-तनाम् ' इत्यनेन सूत्रेण मलोचे संगसीष्ठाः, अकित्पक्षे संगसीष्ठाः / संगन्तासे / 'हनृतः स्यपः' इति सुत्रेण नेड्, 'गमेस्तु पे इति विधानात् सङ्गस्यते / कित्पक्षे ' लोपो ह्रस्वाद् झसे' समगत समगसत / किदभावे समस्त समगंसत / तौदादिकस्य ऋच्छधातोरिह ग्रहणम् , न तु भौवादिकस्य ऋच्छादेशस्य / “ऋच्छेर्नाम् " इत्यामोऽभावः / 'नुगशाम् / 'र:, "ऋच्छेलिटिं गुणः समानछिरे / समृच्छितासे / समार्च्छिषाताम् / 'ऋ-संयोगाण्णादिरकित् '