________________ आत्मनेपदप्रक्रिया। 135 384 अमान्तस्योपधाया दीर्घः को किङति झसादौ हे च प्रत्यये / इदामति / राजानति 1 / पथीनति / 385 आचार उपमानात् / कांधारयोरुपमानादाचारेऽर्थे यः स्यादस्य चेकारः / पुत्रीयति 2 शिष्यमुपाध्यायः / प्रासादीयति 3 कुट्यां भिक्षुकः। इति नामधातुप्रक्रिया / अथात्मनेपदप्रक्रिया। 386 निविशादेः / न्यादिपूर्वकविशादेर्धातोरात्स्यात् 4 / निविशते / 387 परिव्यवेभ्यः क्रियः / परिक्रीणीते 5 / 388 विपराभ्यां जेः / विजयते / पराजयते 6 / 1 राजेवाचरेदिति राजानेत् ' स धातुः / इति धातुसंज्ञा, 'अप् कर्तरि' इत्यप्प्रत्ययः 'या' इतीत्। 2 पुत्रमिवाचचारेति पुत्रीयाञ्चकार श्रीरामचन्द्रसूरि श्रीहेमचन्द्रसूरिः, इति कर्मणो निदर्शनम् / 3 प्रापादे इवाचरति प्रासादीयति, इति चाध रस्योदाहाणम्। . 4 निपूर्वकाद विशधातोर्यथायोग्यं तत्सदृशानामप्यात्मनेपदं स्यादिति भावः / निविक्षीष्ट / 'हशषान्तात् सक् / न्यविक्षत / + विक्रीणीते धान्यम् / अवचिक्रिये / 6 विजिग्ये कुमारपालो मालवेशम् / परानयेत वीरः शत्रुन् /