________________ 134 सिद्धान्तरनिका व्याकरणम् / गरयति / ऊढयति / 378 अङि पूर्वढस्य जो वा / औजढत् औडढत् / / 379 कर्तुर्यङ् / उपमानात्कर्तुरा चारेऽर्थे यङ 2 / श्येनायते / पण्डितायते / 380 यङि वा सलोपः 3 / पयायते / पयस्यते / 381 अप्सरस्-ओजस्-सुमनसां नित्यम् 4 / अप्सरायते / ओजायते / सुमनायते / उपप्तर्गसमानाकारं पूर्वपदं धातुसंज्ञाहेतौ प्रत्यये चिकीर्षित पृथक् क्रियते / स्वमनायत / उदमनायत 5 / 382 नाम्न आचारे किव्वा / कृष्णति / कवयति 6 / 383 नामधातो:द्धिर्वा सो / अकवायीत् अकवयीत् / 1 स्वरादेः परः' अनेन ढकारस्य द्वित्वमडागमौ च / औजढः औडढः औजढम् औडढम् / 2 ङित्त्वादात् / पण्डितायाम्बभूव / अपण्डितायिष्ट मूर्खः / 3 उपरितनसूत्रणागते यङि परे / पय इवाचरतीति विग्रहः / पयायाञ्चके पयमाञ्चके पयस्याश्च / पय यिष्यते ५यसिष्यते पयस्यिष्यते / 4 याङ परे सलोप इत्यस्यानुवृत्तिः / 5 स्वमनायिष्ट / उदमनायिष्यत / अत्र सु-उदौ उपपर्ग-ममानाकारौ / 6 कविरिवाचरतीति कवयति मन्दपतिः / कवयिता। विप्प्रत्ययः सकृदागत्य स्वस्यार्थ दत्त्वा लोपं याति /