________________ ... नामधातुप्रक्रिया / तपस्यति / वरिवस्यति / 375 शब्दादिभ्यो यङ् 2 / शब्दायते / वैरायते / 376 बिडित् करणे 3 / नाम्नो ञिः स्यात्करणेऽर्थे स च डित् / घटयति 4 / महयति / 377 आविष्ठवत् कार्यम् 5 / स्थव गति / दवयति / 1 वरिवमिता वरिवस्यिता / अवरिवमीद वग्विस्यीद् गौतमो महावीर प्रमुं, असेविष्टेत्यर्थः / 2 करोतीत्यर्थे / शब्दं करोतीति शब्दायते / शब्दायाञ्चक्रे मिद्धार्थराजा कौटुम्बिकान् / शब्द-बैर-कलह-ओब-वेग युद्ध-अभ्र-कण्व मम-मेघ-अटअट्टा-अटाट्या-सीका-सोटा-कोटा-पोटा-प्लुष्वा-सुदिन-दुर्दिन नीहारा एते शब्दादयः / युद्धायते भीमः / मेवायते ग्रीष्मौ वायुः / सुदिनायते शरत् / 3 आचष्टे इत्यर्थेऽप्पयं प्रत्यय इति सुबोधिनीकारसदानन्दगणिः / 4 घट-याकारान्तत्वाद् 'अत उपधायाः ' सूत्रेण न वृद्धिः, अित्वादुभयपद्धं घटयते कुम्भकारः / : अवलोपिनो नाङ्कार्यम् / इति सूत्रेण अजघटत् / मान्तं करोति महयति वीतरागसेवा / पटुपाचष्ट करोति वा पटयति / 5 इष्ठप्रत्यये परे गुरु स्थूल-दरादीनां गर-स्थव-दवाद्यादेशा इत्यादि यद्यत् कार्य भवति तत्तदत्रापि स्यादिति भावः / दूरं करोति दवयति-ते / उढं कगेतीति उढयति / एवं द्राघयतीत्यादीनामपि वेद्यम् / /