________________ नामधातुप्रक्रिया। 131 मन्तूयति / वल्गु पूजा-माधुर्ययोः / वगूयति / अस् असु असून् उपतापे / .अस्यति 1 / असूयति / असूयति असूयते 2 / लेला दीप्तौ / लेलायति / मेधा आशुग्रहणे / मेधायति 3 / मुख दुःख तत्क्रियायाम् 4 / सुख्यति / दुःख्यति / भिषज् चिकित्सायाम् / भिषज्यति / इषु शरधारणे / इषुध्यति / गद्गद् वाकस्खलने / गद्गद्यति / एला खेला विलासे / एलायति / खेलायति / महीङ् पूजायाम् / महीयते 5 / अगद् नीरोगत्वे / अगद्यति / आगदीत् / इति कण्डादयः। . अथ नामधातुप्रक्रिया। 368 नाम्नो य ई.चास्य / नाम्न आत्मन इच्छायामर्थे यः 6 स्यादवर्णस्य चेकारः / आत्मनः पुत्रमिच्छति पुत्रीयति / 1 'अपि च हसाद् यस्य लोपः' असाञ्चकार / आसिष्यत् / 2 असूयाञ्चकार-चक्रे। 3 अभयकुमारो राज्यनीति मेध ञ्चकार / 4 सुख दुःख सुख-दुःखयोरिति ख-पुस्तके पाठः / 5 महीयामास महीयाम्बभूव / महीयिषीष्ट / कुमारपालभूपालो वीतरागवर्द्धमानदेवमूर्तिममहीयिष्ट / 6 यप्रत्ययान्तस्य नामधातोः परस्मैपदित्वं जिद्-डिभिन्नत्वात् /