________________ 13. सिद्धान्तरत्निका व्याकरणम् / अस्यिति / अर्ऋतः अग्यितः अस्यितः / आरति अन्यूिति अरियूति 1 / पापच्छी ति पाप्रष्टि 2 / इति यङ्लुगन्तप्रक्रिया। अथ कण्ड्वादयः३। 367 कण्ड्वादिभ्यो धातुभ्यः स्वार्थे यक् / कण्डू गात्रविधर्षणे / कण्डूयति कण्डूयत 4 / मन्तु अपराधे रोषे च / __1 ऋ गतौ। पूर्व द्वित्वं ततः 'रः' इत्यनेन पूर्वस्याकारः ततो रुगादयः, गुणस्तिबादयश्च ततः 'पिति स्मि वेट! अररीषि। रिकरीकोः ' असवर्णे स्वरे पूर्वस्येवर्णोवर्णयोरियुवौ ' इतीय अरियरीषि अरियरीषि / अर्जयात् / अगरीतु अस्तु / आररीत् ईडभावे * दिस्योर्हसात् / ‘स्रोविसर्गः ' आरः आररम् / अरराञ्चकार अरराम्बभूव अररामास / आरियात् / अररिता / आरारीत् आरारिष्टाम् / 2 ' ग्रहां कृिति च ' इति सूत्रे पृच्छतीति तिबा निर्देशात् तसादौ न सम्प्रसारणम् / 'किति झसे, कौ जमे च छस्य शो वस्य ऊः 'छशषराजादेः षः पाप्रष्टः 'द्वेः 1 पापच्छति पाप्रश्मि पाप्रच्छ्वः पाप्रश्मः / पाप्रड्ढि। अपाप्रट-डू / 3 आकृतिगणोऽयम् / कण्ड्वादिः कैश्चिदेकादशगणत्वेन मन्यतेऽपरैस्तनामप्रक्रियात्वेन। 4 अित्त्वादुभयपदम् / कण्डूयाश्चकार-चक्रे /