________________ यङ्लुगन्तप्रक्रिया / . 129 पापचीति पापक्ति 1 / 366 ऋदन्तानां ऋदुपधानांच यङ्लुकि पूर्वस्य रुक्रिक-रीकः / चरीति चरिकरीति चरीकरोति / चर्कति चरिकर्ति चरीकर्ति 2 / ववृतीति वरिवृतीति वरीवृतीति / वर्वतिं वरिवर्ति वरीवर्ति 3 / अररीति अरियरीति अरियरीति / अरर्ति अरियति श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च / यत्रैकाग्रहणं चैव पञ्चैतानि न यलुकि // 1 // तिप्प्रत्ययेन, अपूप्रत्ययेन, अनुबन्धेन च कथितं यत् कार्यम् ; यत्र च गणेन, एकस्वरेण च निर्देशं कृत्वोक्तम् ; तत् पञ्चप्रकार कार्य यलुकि न स्यात् / तिप्प्रत्ययेन यथा ' अत्यति-व्ययतीनां यपो नित्यमिट ' / अप्प्रत्ययेन यथा 'अपि रञ्ज-दंश-सञ्ज-स्वञ्जाम् / / अनुबन्धेन यथा ' आदनुदात्त-ङितः' इत्यनेन शीङादीनामात्मनेपदम् / गणेन यथा ' दिवादेर्यः / 'लित्पुषादेर्ड: ' / एकस्वरग्रहणेन यथा 'नकस्वरादनुदात्तात् / / 1 ' आतः / भपापचीत् अपापक-ग् / पापचाञ्चकार / ' हसादे घोर अपापाचीत् अपापचीत् / 2 चर्कतः चरिकृतः चरीकृतः 'द्वेः / धक्रति चरिक्रति चरीकति / चर्कगञ्चकार चर्कराम्बभूवेत्यादि / 3 रतु वर्तने / " हसादुत्तरस्य झसस्य." वर्वति वर्वतिं / ' द्वेः स्वरेऽपि नोपधाया गुणः / ववृतीषि /