________________ सिद्धान्तरनिका व्याकरणम् / अथ यङ्लुगन्तप्रक्रिया। 364 वान्यत्र / ऊकपत्ययसंयोगं 1 विना यङो वा लुक् / यङ्लुगन्तात्पम् / अदादिवत् / अदादित्वादपो लुक् यछुकि सति। 365 पिति स्मि वेट् 2 / बोभवीति बोभोति / बोभवाञ्चकार / अबोभूवीत् 3 / 1 : यङ ऊकः.' इति कृदन्तसूत्रेणोके आगते सति धातोर्यो नित्यं लुक् स्याद् , यथा दन्दशूकः जञ्जपूकः / ऊकवनिते स्थाने तु यो वा लुगिति मावः / बहुलं लुगित्यन्ये तेन यङः कचिल्लुक् क्वचिदलुक् / लुगभावपक्षे धातुर्यङन्तो भवति, यथा बोभूयते बोभुज्यते / 2 यलुकि हसादीनां पितां तकारसकार-मकाराणामीड् वा स्यात् / ' 3 अन्तरङ्गत्वादादौ यडो लुग् भवति, ततः प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन द्वित्वादि / 'यङि। ‘स धातुः' इत्यनेन धातुत्वात् तिबादयः 'परतोऽन्यद' इति परस्मैपदम् ‘गुणः / बोभवीषि बोभोषि बोभृतः / द्वेः ' 'नुधातोः' बोमुवति / बोभूयात् / अबोभवीत् अबोभोत् 'अन उस्' अबोभवुः / बोभूयात् / 'सि-स-ता-सी-स्यपामिट्' बोभविता / बोभविष्यति / अबोभविष्यत् / अबोभोत् अबोभुवुः / ' भुवः सिलोपेऽयङ्लुकि गुणो न / इति गुणप्राप्तिः 'पिति स्मि वेट ' ' भुवः सिलोपे स्वरे वुक् ' इत्यनेन सूत्रेण गुणं बाधित्वा नित्यत्वाद बुक् , अबोभुवीः अबोभोः /