________________ यङन्तप्रक्रिया। 127 356 शेयडिन संप्रसारणम् 1 / वावश्यते / 357 रीगृपधस्य / ऋत्वतो धातोर्यङि पूर्वम्य रीक् / नरीनृत्यते / वरीवृत्यते : परीच्छ्य ते / 358 वच्चादीनां यङि यङ्लुकि च पूर्वस्य नीक 2 / वनीवच्यते / पनीपद्यते / ___ 359 दादेरिः। अपिद्दा-धा-पा-गै-हाक्-पिबति-सो-स्थामिकारोऽनपि किङति हसे / देदीयते 3 / 360 घ्रा-मोरीयङि / जेनीयते / देध्मीयते / 361 हन्तेहिसायां नीभावः / जेनीयते जङ्घन्यते / 362 स्वपेयङि संप्रसारणम् / सोषुप्यते 4 / 363 शीडोऽयङ ये किङति / शाशय्यते / इति यङन्तप्रक्रिया। 1 'ग्रहां किङति च' इत्यस्य बाधकमिदं सूत्रम् / 2 कञ्चुस्रंसु-ध्वंसु-भं-कम-पत-पद-स्कन्दाम् / वञ्चु वञ्चने / सनीस्रस्यते / दनीध्वस्यते / बनीभ्रस्यते / कस गतौ, चनीकस्यते / पनीपत्यते 'नो लोप:''चनीस्कद्यते / 3 'यङि' 'ये देधीयते / मेमीयते / जेगीयते / जेहीयते / पीयते / षो अन्तकर्मणि, सेषीयते / तेष्ठीयते / 4 सोषुपाञ्चके / सोषुपिता / असोषुपिष्ट /