________________ यमन्तप्रक्रिया। 125 अथ यङन्तप्रक्रिया। 347 अतिशये हसादेयं द्विश्च 1 / हसादेरेकस्वराद्धातो शार्थे 2 पौनःपुन्ये च यङ् प्रत्ययः स्याद् , द्वित्वं च 3 / ___348 यसि / यङि यलुकि च पूर्वस्य नामिनो गुणः / 'स धातुः' इत्यनेन धातुसंज्ञा। भृशं पुनः पुनर्वा भवति बोभूयते 4 / बोमुज्यते / 349 अनपि च इसाद् यस्य लोपः 5 / बोभुजाञ्चक्रे / 350 आतः। यङि यङ्लुकि च पूर्वस्यात आकारः / पापच्यते 6 / 351 गत्यर्थात्कौटिल्ये एव यङ् / वाव्रज्यते / 352 सूचि-त्रि-मूत्रि-अटि-अति-अशू-ऊर्णोतिभ्यो 1 यो ङित्त्वादस्यां प्रक्रियायां सर्वे धातव आत्मनेपदिन एव . स्युः। 2 अतिशयेऽर्थे, इति क-ख-पुस्तकयोः पाठः। 3 यङि सति / धातोद्विवचनं चेति पुस्तकद्वये पाठः / 4 बोभूयेत बोभूयताम् / अबोभ्यत / चोभूयाञ्चक्रे बोभूयामास बोभूयाम्बभूव / बोभूयिषीष्ट / बोभूयिष्यते / अबोभूयिष्ट अोभूयिषत / 5 हसाद्यस्य लोपः स्यादनपि, इति पुस्तकद्वये / अल्लोपस्य स्थानिवद्भावान गुणः / 'यतः' बोमुजिता / अबोमुनिष्ट / 6 पापचाम्बभूव /