________________ 124 सिद्धान्तरनिका व्याकरणम् / 341 वस्यानिटि से उः / 1 दुयूषति / शिश्रयिषति शिश्रीषति / बिभरिषति बुभूषति। 342 इव!वर्णोपधाद्धसादेरसान्ताद्धान्ताच क्त्वा-सौ सेटौ वा कितौ। दिद्युतिषते दिद्योतिषते / लिलिखिषति / लिलेखिषति / 343 स्तौति-ज्यन्तयोरेव षे पूर्वात्सस्य षः / तुष्टुषति / सुष्वापयिषति / / 344 सान्तात्सो न / चिकीर्षितुमिच्छति / 345 स्वार्थसान्तात्तु स्यादेव / जुगुप्पिषते 2 / 346 स्मिङ्-पूङ्-ऋ-अजू-अशूभ्यः सस्येट् 3 / सिस्मयिषते / इति सान्तप्रक्रिया। / “से दीर्घः” से परे सति पूर्वस्य दीर्घः स्यादिति ख-पुस्तके विशेषः / अनेनैव दुषत्यादीनां दीर्घत्वं सिध्येत् / 2 चिकित्सिपति / 3 अनेन सूत्रेणानिटां वेटाञ्चैषां धातूगां नित्यमिड्विधानम्। पूङ पवने भौवादिः , रिपविषते / अरिरिषति / अञ्जिनिषति / अञ्जिनिषाञ्चकार / अशिशिषते। प्रेरणार्थात् स्वार्थिकाद्वा न्यन्तादपि सप्रत्ययो भवति, तेन बिभावयिषत्यादीनि रूपाणि स्युः /