________________ 121 सान्तप्रक्रिया / 334 पत-तन-दरिद्राभ्यः सस्येड् वा / पिपतिषति / पित्सति / . 335 आप्नोतेरीः। आप्नोतरात ई: स्यात्से, पूर्वस्य लोपः / ईप्सति 1 / 336 तनेरनिटि से वा दीर्घः ! तितनिषति तितांसति तितंसति 2 / . 337 दम्भि-ज्ञपिभ्यां सस्य वेट् / दिदम्भिषति / 338 ज्ञपेः स्वरस्यानिटि से ईत् , पूर्वलोपश्च / निज्ञ:-- यिषति ज्ञीप्सति / 339 दम्भेरिदीच्च / धिप्सति धीप्तति / 340 इवन्तानां श्रिवादीनां च सस्येड् वा 3 / दिदेविषति / 1 इदं सूत्रं ख-पुस्तके नास्ति / ईप्साञ्चकार / ऐप्सीत् / 2 अत्र दिदरिद्रिषति दिदरिद्रासति इति रूपंद्वयं क-पुस्तकेऽस्ति / 3 आदिग्रहणाद् ऋध-भ्रस्ज-स्व-यु-ऊणु-भृ-सनीनां ग्रहणम् / "ऋधेरनिटि से म्वरस्य इर्द्वित्वलोपश्च" 'थ्वोर्वि हसे' ईसति / बिभ्रजिषति विभर्जिषति बिभ्रक्षति विभःति / सिस्वरिषति अनिट्पक्षे 'नानिटि से? “से दीर्घः, 'पोरुर' सुस्वर्षति / यियविपति युयूषति / ऊर्णनु विषति ऊर्जुनविषति उर्णनूषति / सिप्तनिषति, अनिटपक्षे 'जन-सन-खनामात्वं., सिषासति /