________________ 199 सिद्धान्तरनिका व्याकरणम् / 327 कचिनित्यम् / निगरिषति निगलिषति 1 / 328 रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छिभ्यः सकिन / रुरुदिषति / विविदिषति / मुमुषिषति / जिघृक्षति / सुषुप्सति / 329 हनिङोः से दीर्घः / जिघांसति 3 / 330 इङः 4 से गम् / 331 सान्तात्पूर्ववदात् 5 / अधिनिंगांसते / 332 गमे सस्येड् , नाति 6 / निगमिषति / 333 इस्से 7 / अपिद्दा-धा-रभ-लभ-शक-पत-पद-मिमी-मा-मेडां स्वरस्येस् अनिटि से, पूर्वस्य च लोपः 8 / दित्सति / धित्सति / रिप्सते / लिप्सते / शिक्षति / मित्सति / मित्सते / 1 गृ निगरणे। एवं कृ--ध-प्रच्छिभ्योऽपि सस्य नित्यमिडिति चन्द्रिकाकारः / 2 कित्त्वाद् रुंद-विद-मुषां गुणो न भवेत् , तथा ग्रहादीनां संप्रसारणं स्यात् / प्रच्छेः सस्ये डिति ख-पुस्तके पाठः / पिच्छिषति श्रेणिको महावीरम् / 3 'पूर्वाद्धन्तेहस्य घः' / 4 इङ् इति क-पुस्तके पाठः / 5 ये धातवः पुरा यस्मिन् पदे निर्दिष्टास्ते सप्रत्यये तस्मिन्नेव पदे भवेयुः / 6 आति तु न इति रु-पुस्तके पाठः / 7 अपिद्दाधादीनां स्वरस्येस् अनिटि से परे पूर्वस्य लोप इति क-पुस्तके पाठः / 8 रभ रामस्ये; डुलभष् प्राप्तौ; शक्ल शक्ती, शक मर्पणे; पत्ल प्तने; पद गतौ पित्सते; डुमिञ् प्रक्षेपणे, मिङ् प्राणवियोगे; मीन हिंायाम् ; मा माने, माङ् माने; मेङ् प्रणिदाने /