________________ 121 सान्तप्रक्रिया / . 321 ञ्यन्तात् स्वार्थिकात् मिः / चोरयति 1 / इति ज्यन्तप्रक्रिया। अथ सान्तप्रक्रिया। 322 इच्छायामात्मनः सः / धातोरात्मन इच्छायामर्थे सः प्रत्ययः / 323 द्विश्च / सप्रत्ययान्तस्य धातोद्वित्वं भवति / 324 वुः से। उवर्णान्ताहवर्णान्ताद् ग्रहश्च परस्य सस्य नेट् / 325 नानिटि से / अनिटि से धातोर्गुणो न भवति / भवितुमिच्छति बुभूषति / अबुभूषीत् 3 / ___ 326 तृङ्-वृन-ऋदन्तात् सस्येड् वा / तितरीषति तितरिषति तितीर्षति 4 / / ___ 1 अच्चुरत्-त / 2 गुहू धातुरपि गृहीतव्यो जुत्रुक्षतीति नित्यप्रयोगोपलव्धेः / 3 'हस्वः 'अप् कर्तरि प्रभृतीनि सूत्राणि योज्यानि / अबुभूषत् / 'कासादिप्रत्ययादाम्०' बुभूषाञ्चकार / 'यतः' बुभूष्यात् / 'सि-स-ता-सी-स्यपामिट बुभूषिता। 'सेः' 'इट ईटि ' अबुभूषीः / 4 विवरीषते विवरिषते "से दीर्घः' ' पोरुर् ' बुवूर्षते / वृञ्धातोरुभयपदित्वाद् विवरिषति विवरिषते इत्यादीनि रूपाणि भवन्ति। .