________________ ज्यन्तप्रक्रिया / 309 पादेयुक् औ 1 / पाययति / 310 पिबतेरुपधाया लोपश्चाङि 2 / अपीप्यत् / 311 रुहेऔं पो वा / रोपयति रोहयति 3 / 312 इङ्-क्री-जीनामात्वं बौ। अध्यापयति / 'स्वरादेः परः' अध्यापिपत् / 313 अङ्-सपरे जो इङो गाङ् वा / अध्यनीगपत् / कापयति 4 / जापयति / अनीजपत् 5 / 314 दुषेाँ दीर्घः / दूषयति 6 / 315 स्वापेः संप्रसारणमङि / असूषुपत् 7 / 316 घटादयो मितः 8 / वटयति 9 / 1 पा-शो-छो-सो- हुम्-व्येञः पादयः / 2 चकारात् पूर्वस्यकारः / 3 अरूरुपत् अरूरुहत् / 4 क्रापयन्ति / अचिक्रपताम्। क्रापयाञ्चके / अचिक्रपन्त / 5 नापयतु / जापयाम्बभूव / अजीज. पत्। 6 दूषयाञ्चकार चक्र अदूदुषत्-त / 7 स्वाश्यति / त्रिशलादेवी वर्द्धमानकुमारं अमषुपत्-त / ( घट-क्षण-व्यथ-प्रथ-म्रद-स्खदकद-क्रद-क्लद-क्रप-त्वर-प्रप्त दक्ष-श्रा-स्मृ-दृ-न-टक-स्तक-चक-अक-- कख-अग-रग-लग-हूग-लग-पग-सग-ष्टग-स्थग-वट भट-णट-गड-हेडलड-फण-कण-रण-चण-शण-श्रण-स्नथाक्नथ क्रय-लिथ--छद-मदटन-स्तन-ध्वन-स्वन-चन-ज्वर-चल-ह्वल-ह्मल-ज्वला एते घटादयो धातवो भौवादिका एव / 9 मितां हस्वो औ' घटयतु / 'अः / . घट्यात् अजीवटत्-त.।