________________ 198 सिद्धान्तरनिका व्याकरणम् / स्पृह ईप्सायाम् 1 / मूच पैशुन्ये 2 / इति कथादयोऽदन्ताः / इति चुरादयः / इति दशगणी समाप्ता / / अथ ज्यन्तप्रक्रिया। 304 धातोः मेरणे / प्रेरणेऽर्थे धातोनिः प्रत्ययः स्यात् 3 / भवन्तं प्रेरयति भावयति / भावयते / 305 अङ्-सयोः / पवर्ग-य-ल-जेष्ववर्णपोषु पूर्वस्योकारस्येत्वमङ् सयोः / अबीभवत् 4 / 306 शृणोत्यादीनां पूर्वस्येत्वं वाऽवर्णपरे धात्वक्षरे 5 // अशिश्रवत् / अशुश्रवत् / 307 हनो घत् / इण्णवर्जित णिति / वातयति 6 / 308 तिष्ठतेरुपधाया इः स्यादङि। अतिष्ठिपत् 7 / 1 स्पृहयति / अपगृहत् / 2 सूचयाञ्चक्रे / असुसूचत / 3 ञ्यन्ताः सर्वे धातव उभयपदिनो भवन्ति / 4 उवर्णान्तधातूनां पूर्व द्वित्वं, पश्चाच्च वृद्धिः, तदनन्तरमुकारस्येत्वं कर्तव्यम् , ततश्च 'अङि लबौ ह्रस्व उपधाया.' आदीनि सूत्राणि पूर्ववत् कर्तव्यानि / अचीभवाम् / 5 आदिशब्दात् स्वाति-द्रवति-प्रवति-प्लवंति-व्यवतीनां ग्रहणम् / 6 घातयामास / अनीवतत् अजी घतन् / 7 स्थापयति।