________________ चुरादिषुभयपदिनः / 117 नौ / ज्ञापयति 1 / भू चिन्तन-मिश्रीकरणयोः / भावयति 2 / लोक लोच दर्शने 3 / 300 न रितः / ऋदितः शासश्चाङ्युपधाया इस्वो न / अलुलोकत् / अलुलोचत् / 301 नवगण्यामुक्तेभ्यो हिंसाऽर्थेभ्यः स्वार्थे बिः / हिंसयति / कथ वाक्यप्रबन्धने / अल्लोपस्य स्थानिवत्त्वाद् वृद्धिर्न कथयति / 302 अवलोपिनो नाङ्कार्यम् / अचकथत् / गण संख्याने / 303 गणेः पूर्वस्य ईद्वाऽपरे बौ। अजीगणत् अनगणत्। स्तन देवशब्दे 4 / रच प्रयत्ने 5 / कल गतौ संख्याने च / . 1 ज्ञापयाञ्चकृम / ज्ञाप्यात् / अनिज्ञपत् / " पुकि गुणः " अनेन सूत्रेण पुकि ऋधातोर्गुणः / अर्पयति आर्पिपत् / 2 भाव्यात् / अबीभवत् / भावयिष्यते / अबीभवन्त / 3 अव विआङपसर्गेभ्यः पर एव चौरादिको लोकृधातुर्दर्शनार्थकः / श्रीपालो जिनबिम्बमालोकयति ! अवलोकयति / विलोकयति / आलोचयति / 4 स्तनवति / अतस्तनत् / 5 रचयामाप्त / अररचत् / श्रीहेमचन्द्रसूरिः पञ्चानुशासनानि रचयामास। 6 कलयाञ्चक्रे / अचकलत / संख्यानं विशिष्टं ज्ञानम् /