________________ 116 . सिद्धान्तरत्निका व्याकरणम् / द्विश्च / 'अङि लघौ ह्रस्व उपधायाः '. 'लघोर्दीर्घः , अचू चुरत् 1 / चिति स्मृत्याम् 2 / श्रण दाने। विश्राणयति 3 / तह आपाते 4 / ( ज्ञप ज्ञापने मित् ) / 297 मितां इस्वः औ / उपधायाः / ज्ञपयति 5 / कृत संशब्दे / 298 ऋत. इरं / धातोरुपधाया ऋत इर् / कीर्तयति / झा नियोगे। 299 रातो औ पुक् / ऋधातोरादन्तस्य च पुक् स्याद् 1 चोरयेत / चोरयाञ्चकार चोरयाचक्रे चोरयामास चोरयाम्बभूव / चोरयिता / अचोरयिष्यत्-त / अचूचुरन् अचूचुरः अचूचुरम् / अचूचुरत अचूचुरन्त / 2 'इदितो नुम् चिन्तयति / अचिन्तयत् / चिन्तयाञ्चकर्थ / चिन्त्यात् / चिन्तयिष्यति / अचिचिन्तत् / चिन्तयते / चिन्तयिषीष्ट / अचिचिन्तत / 3 श्राणयाञ्चकार / " कण-रण-भण-श्रण-लुप-हेठिहेल्-बाणि-लोटि-लोठि-लोपीनां वा हस्वोऽङि " अनेन सूत्रेण अशिश्रणत् अशश्राणत् / 4 ताडयति / अतीतडत् / 5 ज्ञपयाञ्चकार / ज्ञप्यात् / अजिज्ञपत् / 6 कीर्तय / कीर्तयाञ्चकृव / "उपधाया ऋवर्णस्य ऋद् वाऽपरे औ" इर्-अर-आरामपवादः / अचीकृतत् अचिकीर्तत् श्रीजिनेन्द्रं सम्प्रतिभूपतिः /