________________ चुरादिषूभय पदिनः / अन्य ग्रन्थने / गुथ्नाति- 1 / अश भोजने 2 / पुषु पृष्टौ 3 / मुष स्तेये 4. / क्लिशू बाधने 5 / इति परस्मैपदिनः / .. तृङ संभक्तौ / वृणीते 6 / इति आत्मनेपदम् / इति क्रयादयः। अथ चुरादिषूभयपदिनः। चुर स्तेये / 296 चुरादेः स्वार्थे निः / चोरयति चोरयते / चोरयाञ्चकार चोरयाञ्चक्रतुः / 'H / चोर्यात् / 'अरङ् 1. ' श्रन्थि-ग्रन्थि-दम्भिभ्यो लिट: कित्त्वं वा ' जग्रन्थ जग्रन्थतुः जग्रथतः जग्रन्थिय / अग्रन्थीत् श्रीरामचन्द्रसूरिनलविलासनाटकम् / 2 अनीतः। अश्नीयात् / अशान / आश / आशीत् / उत्तमः सात्त्विकं भोजनमश्नीयात् / 3 पुषाण / अपोषीत् / नायं पौषादिकः / 4 अमोषीत् / 5 क्लिशान / चिक्लेश / क्लेशिष्यति क्लेक्ष्यति / अक्लेशीत् अक्लिक्षत् / 6 वृणते / वृणीत / वृणताम् वृणीष्व वृणावहै / वने 'कादेर्णादेः ' ववृषे ववृध्वे / 'वृङ्-वृञ्-ऋदन्तात् सिस्योरिड् वाऽऽति' बरिषीष्ट वृषीष्ट / ' वृङ्-वृञ्-ऋदन्तानां वा ' वरिता वरीता / अवरिष्ट अवरीष्ट अवृत।