________________ 114 सिद्धान्तरत्निका व्याकरणम् / 294 प्वादेहस्वः / कर्तरि चतुषु / पुनाति 1 / लूञ् छेदने / लुनाति 2 / धृञ् कम्पने / धुनाति 3 / ग्रह उपादाने ! गृह्णाति / 295 हसादान हो। हसान्ताद्धातो स्थाने आनः म्याद हौ परे / गृहाण 4 / इत्युभयपदिनः / ज्ञा अवबोधने / जानाति 5 / बन्ध बन्धने / बध्नाति 6 / 1 पुनीयात् / पुनीहि पुनानि / अपुनाम् / पुपाव पुपविथ / पविष्यति / अपावीत् / पुनीते / पुनावहै / पुपुवे / अपविष्ट / 2 अलावीत् / लविषीष्ट / अलविषाताम् / 3 वेटत्वाद् दुधविथ दुधोथ दुधुविव / अधविष्यत् अधोष्यत् / 'स्तु-सु-धूनां पे सेरिट' अधावीत् / धुनीते धुनते / दुधुविषे / धविषीष्ट धोषीष्ट / अधविष्ट अधोष्ट / 4 संप्रसारणं गृह्णीतः गृह्णन्ति / गृह्णीयात् / गृह्णीताम् / जग्राह जगृहतुः जगृहिव / गृह्यात् / ' इटो ग्रहाम् / ग्रहीता / अग्रहीत् / नगृहाते जगृहिरे / ग्रहीषीष्ट। अग्रहीष्ट / श्रीहेमचन्द्रो देवचन्द्रसूरिभ्यो दीक्षां जग्राह / 5 'ज्ञा-जनोर्जा' जानीहि / जज्ञौ / ज्ञेयात् ज्ञायात् / अज्ञासीत्। श्रीवादिदेवसूरिः सकलं न्यायशास्त्रं जज्ञौ / 6 बधान / बबन्ध बबन्धिथ बबन्द्ध बबन्ध / भन्त्स्यति / अमान्त्सीत् अबान्द्धाम "हसात्परस्य झसम्य०" अबान्धाम् अमानस्सुः /