________________ क्रयादिषुभयपदिनः। 289 अयकि] ऋतो रिङ् स्याद् अप्रत्यये यकि च / व्याप्रियते / व्याघृत 1 / मृङ् प्राणपरित्यागे / __290 म्रियतेलङ्-लिङोश्चतुर्वेवात् / म्रियते / ममार / ममर्थ / अमृत 2 / दृङ् आदरे / आद्रियते 3 / धृङ अवस्थाने / ध्रियते / अधृत 4 / इत्यात्मनेपदिनः / . इति तुदादयः / अथ कथादिषूभयपदिनः / डुक्रीन द्रव्यविनिमये / 291 ना ज़्यादेः / कर्तरि चतुषु / क्रीणाति / 292 ई हसे / ना इत्यस्यात ई: स्यात् ङिति हसे / क्रीणीतः। 293 नातः / ना इतम्यातो लोपो ङिति स्वरे ।क्रोणन्ति। क्रीणीते 8 / पीय तर्पणे कान्तौ च / प्रीणाति 6 / पूज् पवने / .. 1 व्यापप्रे / व्यापृषीष्ट / व्यापरिष्यते / 2 मृषीष्ट / मर्तासि / अमरिष्यत् / 3 आदद्रे / आहत / 4 धृषीष्ट / 5 क्रीणीयात् / क्रीणीहि क्रीणानि / अक्रीणन् / चिक्राय चिक्रियतुः चिक्रयिथ चिक्रेथ / क्रीयात् / क्रेता / अझैपीत् अष्टाम् / क्रीणाते क्रीणते / क्रीणीत / क्रीणै। अक्रीगीत। चिक्रिये चिक्रियिषे / केषीष्ट / अक्रेष्ट / 6 क्रीवद्रूपाणि / 8