________________ सिद्धान्तरनिका व्याकरणम / सृज विसर्गे 1 / टुमस्जो शुद्धौ / मज्जति 2 / इषु इच्छायाम् / इच्छति 3 / विश प्रवेशने 4 / पृश आमर्शमे 5 / कृ विक्षेपे 6 / 287 प्रत्युपाभ्यां किरतेः सुट् / प्रतिस्किरति / उपस्किरति / भुजो कौटिल्ये 7 / इति परस्मैपदिनः / ___ अर्थ तुदादिष्वात्मनेपदिनः / जुषी प्रीतौ 8 / ओविजी भय-चलनयोः 9 / उद्विजते / 288 विजेरिडादिप्रत्ययों डित् / उद्विजिता 10 / ओलस्जी ब्रीडे / लज्जते 11 / पृङ् व्यायामे / 1 ससने ' सृजि-दृशोस्थपो नेट' समनिथ सस्रष्ठ / स्रष्टा अस्राक्षीत् / 2 'स्तोश्चुभिश्चुः ' ' झबे जवाः' ममजिथ 'मस्जि-नशोझसे नुम्' 'स्कोराद्योश्चा 'चो कुः' ममङ्कथा मला। अमक्ष्यत् / अमाङ्क्षीत्। 3 'गमा छ। इच्छतु। इयेष। एषिता एष्टा / ऐषिषुः / 4 वेश्यति / अविक्षत् / 5 अमृशत् / म्रष्टा मर्ड्स / अम्राक्षीत् अमाक्षीत् अमृक्षत् / 6 'ऋ-संयोगाण्णादिरकित्' चकरतुः चकरिथ / ' ऋत इर् ! -- वोनि हसे' कीर्यात् / 'वृङ्-वृञ्-ऋदन्तानां वा' करीता करिता / अकारीत् अकारिष्टाम् / 7 मुजति / अनपि पालनार्थ भुज-वद्रूपाणि / 8 जुजुषे / अनोषिष्ट / 9 प्रायेणोत्पूर्वकोऽयं व्यवहियते / 10 उद्विनिषीष्ट / उद्विजिष्यते / उदविजिष्ट / 11 ललज्जे / अलज्जिष्ट।