________________ तुदादिषुपरस्मैपदिन / 'अक्षरविन्यासे 1 / [ कुट कौटिल्ये 2] / स्फुट विकसने 3 / त्रुट छेदने 4 / घुट प्रतिघाते / स्फुर स्फुरणे : 6 गतिस्थैर्ययोः 5 / इति कुटादयः / कृती छेदने / कृन्तति 6 / गृ निगरणे / __ 286 गिरतेः स्वरे रस्य लो वा / 'ऋत इर्' गिलति गिरति 7 / स्पृश स्पर्शने 8 / प्रच्छ जीप्सायाम् / पृच्छति 9 / 1 लिखानि / लिलेख / अलेखीत् / 2 कुटति / चुकोट / "कुटादेर्णिद्वर्जः प्रत्ययो ङित्” इति सूत्रं योज्यम् / चुकुटिथ / कुटिष्यति / अकुटीत् / " लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तम्यैव ग्रहणम्" इत्यनया परिभाषया कुटादिषु लुङि 'पे सिणिद्' इत्यनेन गुणो न भवति / पदं पदं प्रति उक्तः प्रतिपदोक्तः, यथा णप्, अत्र वृद्धिहेतुर्णकार उक्तस्तस्मात् प्रतिपदोक्तः, यत्सामान्येन निर्दिश्य विहितं तल्लक्षणम् , यथा 'पे निर्णित् / इति सूत्रेण सिप्रत्ययस्य सामान्येन णित्त्वं कृतम् , न चात्र सिप्रत्यये माक्षाद् णित् अस्ति तस्मात् तल्लाक्षणिकम् / 3 पृस्फुाटेथ / स्फुटिष्यति / अस्फुटीत् / 4 त्रुट्यति त्रुटति / 5 ध्रुवति / दुध्राव . / ध्रुष्यति / अध्रुपीत् / 6 चकत / 'नृत-तृद०' कतिष्यति कृत्स्यति / अकर्तीत् / 7 जगार जगाल / गरीता गरिता गलीता गलिता। अगारीत् अगालीत् / 8 पस्पर्श / 'कृषादीनां वा' स्प्रष्टा स्पर्टी / अस्पाक्षीत् अस्पाक्षीत् ' कृष-मृश-स्पृश० ' ' हशषान्तात्सक् / अस्पृक्षत / 9 संप्रसारणं पृच्छतु / पप्रच्छ पप्रच्छतुः पप्रच्छिथ पप्रष्ठ / अप्राक्षीत अप्राष्टाम् /