________________ 110 सिद्धान्तरनिका व्याकरणम् / बर्जतुः बभ्रज्जतुः / बर्जिथ बभ्रजिय बमष्ठे बभ्रष्ठ 1 / क्षिए प्रेरणे 2 / मिल संगमे / मुच्ल मोक्षणे / 285 मुचादेर्मुम् अप्रत्यये। मुञ्चति 3 / लुप्लु छेदने। लुम्पति। विदल लाभे। विन्दति 4 / लिप उपदेहे / लिम्पति 5 / पिच क्षरणे। सिञ्चति / असिचत्। असिचत असिक्त / / इत्यात्पे। अथ तुदादिषु परस्मैपदिनः। ऋषि गतौ 7 / ओवश्च छेदने / वृश्चति 8 / लिख - 1 भृज्यात् / भी भ्रष्टा / अभाक्षीत् अभ्राक्षीत् अभ्राष्टाम्। भीष्ट भ्रक्षीष्ट / अभष्ट अभ्रष्ट / 2 अझैप्सीत् अक्षिप्त / 3 मुमोच / मोक्ष्यति / अमुचत् / मुक्षीष्ट / अमुक्त / 4 अवेदिध्यत् / अविदत् / विन्दते / अवेदिष्ट / अनिडयमिति केचित् वेत्ता। अवैत्सीत् / 5 लेता। लिपि-सिचि०, इति : अलिपत् / लिप्सीष्ट / आति वा अलिपत अलिप्त / 6 सेक्ता / 'सिस्योः सिक्षीष्ट / 7 ऋषति / आपत् / आनर्ष / आर्षीत् / 8 संप्रसारणं वृश्चतु / ववश्च वश्चतुः / वेटत्वाद्. वव्रश्चिय 'छशषराजादेः षः' 'स्कोराद्योश्चर ववष्ठ / वृश्च्यात् / वश्चिता व्रष्टा। अश्चिष्यति वक्ष्यति / अत्रश्चीत् अवाक्षीत् अब्राष्टाम् अवाक्षुः /