________________ .. तुदादिषूभयपदिनः। 282 ससुटः कुञो लिट इट् / संचस्करिथ / इत्यात्पे / वनु याचने / वनुते 1 / परस्मैपदीत्येके / [ वनोति 2 ] / मनु अवबोधने / मनुते / इत्यात्मनेपदं परस्मैपदं च / इति तनादयः। .. अथ तुदादिषूभयपदिनः / तुद व्यथने / 283 तुदादेरः / तुदादेरः स्थात् कर्तरि चतर्षु / तुदति तुदेत् 3 / णुद प्रेरणे / दिश अतिसर्जने 4 / भ्रस्ज पाक 5 / 284 भ्रस्जो रसो रमनपि वा 6 / बभर्न बभ्रज्ज 1 'शस-दद-वादि० ' वने / अवनिष्ट / 2 वनुतः / वनवानि / ववनतुः / . अवनीत् अवानीत् / 3 तुदतु / 'अतः: तुद / तुतोदिय / अतौत्सीत् / तुदंते तुदन्ते / तुदेत / तुदिरे / तुत्सीष्ट / तोत्ता। अतुत्त / 4 अतिसर्जनं दानम् / दिशेत् / दिदेश / देष्टा / 'हशषान्तात्स। अदिक्षत / दिक्षीष्ट.। अदिक्षत / श्रीवर्द्धमानः प्रभुरपापायामन्तिमं व्याख्यान दिदश / 5 'प्रहां क्ङिति' 'स्तोश्चभिश्चः' 'झबे जवाः' भृजति / भृज्जानि / अभृजत्। भृजते भृजेते भृजन्ते। भृजत। भृजताम् / अभृज्जत / / भ्रस्नो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादनपि /