________________ 108 सिद्धान्तरत्निका व्याकरणम् / 273 तनादेरुप् / कर्तरि चतुषु / तनोति तनुते 1 / 274 तनादेस्त-थासोर्वा सेलृक् / अतत अतनिष्ट / अतथाः अतनिष्ठाः / क्षिणु हिंसायाम् / 275 तनादेरुपधाया गुणो वापि। क्षिणोति क्षेणोति 2 / डुकृञ् करणे / करोति / 276 ङित्यदुः / कृमोऽत उत् ङिति / कुरुतः कुर्वन्ति / 277 कुलो नित्यं वमोरुलोपः। 278 कुरु-छुरोन दीर्घः / कुर्वः कुर्मः / 279 कृतो ये / कृञ उपो लोपः स्यात् ये ।कुर्यात् / / 280 सं-पर्युपेभ्यः करोतेर्भूषणे सुट् / संस्करोति / - 281 अड्-द्वित्वव्यवधानेऽपि कात्पूर्वः सुट् / समस्करोत् / संचस्कार। 1 तन्वन्ति / अतानीत् अतनीत् / तेने / 2 क्षिणुतः क्षेणुतः / क्षिणुहि क्षेणुहि / क्षेणिष्यति / अक्षेणीत् / क्षिणुते क्षेणुते / चिक्षिणे / क्षेणिषीष्ट / 'लोपस्त्वनुदात्त-तनाम्। अक्षित अक्षेणिष्ट / 3 करोतु कुरुतात् / 'ओर्वा हेः' कुरु / करवाणि / अकरवम् / चकार चकर्थ चकृव / 'यादादौ ऋतो रिङ पे' क्रियात् / करिष्यति / अकार्षीत् / कुरुते कुर्वाते / करवामहै / चक्रे / 'उ' कृषीष्ट / अकृत अकृथाः।