________________ 107. तनादिषूभयपदिनः / भुज पालनाभ्यवहारयोः 1 / हिसि हिंसायाम् / 271 नमः। नमः परस्य नस्य लोपः स्यात् / हिनस्ति 2 / अञ्जू व्यक्तौ 3 / 272 अजेः सेनित्यमिट् / आञ्जीत् / इति परस्मैपदिनः। अथ रुधादिष्वात्मनेपदी। विद विचारणे / विन्ते 4 / इत्यात् / इति रुधादयः / अथ तनादिषूभयपदिनः / तनु विस्तारे। ___ 1 भुनक्ति भुञ्जन्ति / भुनजानि / अमुनक्-ग् अभुञ्जन् / बुभोज / मोक्ता / अभौक्षीत् अभौक्ताम्। अभ्यवहारो नाम भोजनम् , अस्मिन्नर्थे भुनधातोरात्मनेपदत्वम् ; पालनार्थे तु परस्मैपदत्वम् / भरतः षट्वण्डवसुन्धरां बुभोन / बालों मोदकं भुङ्क्ते / 2 हिंस्तः हिंसन्ति / 'झसाद्धिः / 'धे सलोपः ' हिन्धि / अहिनः / हिसिष्यति / अहिंसिष्टाम् / आहतो न कदाऽपि निरागस शरीरिणं हिंस्यात् / 3 अनक्ति / आनक्-ग् / आनञ्ज / ‘उदितो वा ' अञ्जिता अङ्क्ता / 4 विविदिरे / विसीरन् / वेत्स्यते / अवित्त अवित्सत / .