________________ 106 सिद्धान्तरनिका व्याकरणम् / रुणद्धि 1 / भिदिर विदारणे / अभिदत् अभैत्सीत् 2 / छिदिर द्वैधीकरणे / अच्छिदत् अच्छत्सीत् 3 / रिचिर विरेचने / रिणक्ति / अरिचत् अरैक्षीत् / अरिक्त 4 / विचिर पृथग्भावे / विङ्क्ते अविचत् अवैक्षीत् / अविक्त / क्षुदिर संचूर्णे / अक्षुदत् अक्षौत्सीत् / अक्षुत्त / युजिर् योगे / अयुजत् अयोक्षीत् / अयुक्त / उकृदिर् दीप्ति-देवनयोः / उतृदिर हिंसाऽनादरयोः / अतृदत् 6 / इत्युभयपदिनः / *_ अथ रुधादिषु परस्मैपदिनः / शिष्ल विशेषणे 6 / पिष्ल संचूर्णे 7 / भञ्जो आमर्दने / / 1 ' नमसोऽस्य ' रुन्द्धः / रुन्धन्ति / रुन्ध्यात् / रुणद्ध मन्द्धात् रुणधानि / अरुणत्-द् / रुरोध / रोद्धा / अरौत्सीत् ' इरितो वा ङः ' अरुधत् / रुन्धे रुन्धत / रुणधै / रुत्सीष्ट / रोत्स्यते / अरुद्ध अरुत्सत ! 2 भिनत्तु / अभेत्स्यत् / भिन्त्स्व / अभिन्न / बिभिदे / 3 छर्दिषोष्ट कृत्सीष्ट / 4 रिणक्षि / अरिणक्-ग् / अरिणचम् / रेक्ता / रिक्षीष्ट / रेक्ष्यते / 5 तृणत्ति। ततृदतुः / तर्दिष्यति तस्य॑ति / अतर्दीत् / तृन्ते तृन्ते। ततृदिरे / अतर्दिष्ट / 6 शिनष्टि शिष्टः / अशिनट-ड / शिशेष / शेक्ष्यति / अशिषत् / 7 पिण्डि / अपिषत् / ( भनक्षि / भवः / मङ्ग्धि / भनजानि / अभननम् / बभञ्ज बभञ्जतुः / भज्यात् / भक्ता / अभाङ्क्षीत् अमाङ्क्ताम् /