________________ रुधादिषूभयपदिनः। ___101 269 श्रन्थि अन्थि-दम्भिभ्यो लिटः कित्त्वं वा, दम्भेलिट्येत्व-पूर्वलोपौ च 1 / ददम्भ देमतुः ददम्भतुः / इति परस्मैपदिनः / अथ स्वादिष्वात्मनेपदिनौ / अशु व्याप्तौ / अश्नुते 2 / ष्टिघ आस्कन्दने / स्तिनुते 3 / इत्यात्मनेपदिनो। ' इति स्वादयः। अथ रुधादिषूभयपदिनः। रुधिर् आवरणे / 270 रुधादेनम् / रुधादेर्नम् स्यात् कर्तरि चतुषु / 1 ये कित्प्रत्ययास्तेषामेव विकल्पेन कित्त्वमिति केचित् / पितामपि कित्त्वमिति सुधाकरः / दम्भधातोलिट: कित्प्रत्ययानां नित्यं कित्त्वं थपश्च वा, किति लिटि एत्वपूर्वलोपौ च; तथा श्रन्थ-ग्रन्थाभ्यां लिटः कित्प्रत्ययानां सेटः यपश्च वा कित्त्व, किति एत्व-पूर्वलोपौ चेति श्रीहेमचन्द्राचार्यस्याशयः / 2 अश्नुवते / अग्नवै। आनशे / अशिषीष्ट अक्षीष्ट / आशिष्यत आक्ष्यत / आशिष्ट आष्ट / 3 तिष्टिधे / अस्तेविष्ट / अयं धातुः कपुस्तके नास्ति /